Declension table of ?sarvadevapratiṣṭhākramavidhi

Deva

MasculineSingularDualPlural
Nominativesarvadevapratiṣṭhākramavidhiḥ sarvadevapratiṣṭhākramavidhī sarvadevapratiṣṭhākramavidhayaḥ
Vocativesarvadevapratiṣṭhākramavidhe sarvadevapratiṣṭhākramavidhī sarvadevapratiṣṭhākramavidhayaḥ
Accusativesarvadevapratiṣṭhākramavidhim sarvadevapratiṣṭhākramavidhī sarvadevapratiṣṭhākramavidhīn
Instrumentalsarvadevapratiṣṭhākramavidhinā sarvadevapratiṣṭhākramavidhibhyām sarvadevapratiṣṭhākramavidhibhiḥ
Dativesarvadevapratiṣṭhākramavidhaye sarvadevapratiṣṭhākramavidhibhyām sarvadevapratiṣṭhākramavidhibhyaḥ
Ablativesarvadevapratiṣṭhākramavidheḥ sarvadevapratiṣṭhākramavidhibhyām sarvadevapratiṣṭhākramavidhibhyaḥ
Genitivesarvadevapratiṣṭhākramavidheḥ sarvadevapratiṣṭhākramavidhyoḥ sarvadevapratiṣṭhākramavidhīnām
Locativesarvadevapratiṣṭhākramavidhau sarvadevapratiṣṭhākramavidhyoḥ sarvadevapratiṣṭhākramavidhiṣu

Compound sarvadevapratiṣṭhākramavidhi -

Adverb -sarvadevapratiṣṭhākramavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria