Declension table of ?sarvadevapratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativesarvadevapratiṣṭhā sarvadevapratiṣṭhe sarvadevapratiṣṭhāḥ
Vocativesarvadevapratiṣṭhe sarvadevapratiṣṭhe sarvadevapratiṣṭhāḥ
Accusativesarvadevapratiṣṭhām sarvadevapratiṣṭhe sarvadevapratiṣṭhāḥ
Instrumentalsarvadevapratiṣṭhayā sarvadevapratiṣṭhābhyām sarvadevapratiṣṭhābhiḥ
Dativesarvadevapratiṣṭhāyai sarvadevapratiṣṭhābhyām sarvadevapratiṣṭhābhyaḥ
Ablativesarvadevapratiṣṭhāyāḥ sarvadevapratiṣṭhābhyām sarvadevapratiṣṭhābhyaḥ
Genitivesarvadevapratiṣṭhāyāḥ sarvadevapratiṣṭhayoḥ sarvadevapratiṣṭhānām
Locativesarvadevapratiṣṭhāyām sarvadevapratiṣṭhayoḥ sarvadevapratiṣṭhāsu

Adverb -sarvadevapratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria