Declension table of ?sarvadevamukha

Deva

MasculineSingularDualPlural
Nominativesarvadevamukhaḥ sarvadevamukhau sarvadevamukhāḥ
Vocativesarvadevamukha sarvadevamukhau sarvadevamukhāḥ
Accusativesarvadevamukham sarvadevamukhau sarvadevamukhān
Instrumentalsarvadevamukhena sarvadevamukhābhyām sarvadevamukhaiḥ sarvadevamukhebhiḥ
Dativesarvadevamukhāya sarvadevamukhābhyām sarvadevamukhebhyaḥ
Ablativesarvadevamukhāt sarvadevamukhābhyām sarvadevamukhebhyaḥ
Genitivesarvadevamukhasya sarvadevamukhayoḥ sarvadevamukhānām
Locativesarvadevamukhe sarvadevamukhayoḥ sarvadevamukheṣu

Compound sarvadevamukha -

Adverb -sarvadevamukham -sarvadevamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria