Declension table of ?sarvadevamaya

Deva

MasculineSingularDualPlural
Nominativesarvadevamayaḥ sarvadevamayau sarvadevamayāḥ
Vocativesarvadevamaya sarvadevamayau sarvadevamayāḥ
Accusativesarvadevamayam sarvadevamayau sarvadevamayān
Instrumentalsarvadevamayena sarvadevamayābhyām sarvadevamayaiḥ sarvadevamayebhiḥ
Dativesarvadevamayāya sarvadevamayābhyām sarvadevamayebhyaḥ
Ablativesarvadevamayāt sarvadevamayābhyām sarvadevamayebhyaḥ
Genitivesarvadevamayasya sarvadevamayayoḥ sarvadevamayānām
Locativesarvadevamaye sarvadevamayayoḥ sarvadevamayeṣu

Compound sarvadevamaya -

Adverb -sarvadevamayam -sarvadevamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria