Declension table of ?sarvadevahutāśana

Deva

NeuterSingularDualPlural
Nominativesarvadevahutāśanam sarvadevahutāśane sarvadevahutāśanāni
Vocativesarvadevahutāśana sarvadevahutāśane sarvadevahutāśanāni
Accusativesarvadevahutāśanam sarvadevahutāśane sarvadevahutāśanāni
Instrumentalsarvadevahutāśanena sarvadevahutāśanābhyām sarvadevahutāśanaiḥ
Dativesarvadevahutāśanāya sarvadevahutāśanābhyām sarvadevahutāśanebhyaḥ
Ablativesarvadevahutāśanāt sarvadevahutāśanābhyām sarvadevahutāśanebhyaḥ
Genitivesarvadevahutāśanasya sarvadevahutāśanayoḥ sarvadevahutāśanānām
Locativesarvadevahutāśane sarvadevahutāśanayoḥ sarvadevahutāśaneṣu

Compound sarvadevahutāśana -

Adverb -sarvadevahutāśanam -sarvadevahutāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria