Declension table of ?sarvadevahutāśana

Deva

MasculineSingularDualPlural
Nominativesarvadevahutāśanaḥ sarvadevahutāśanau sarvadevahutāśanāḥ
Vocativesarvadevahutāśana sarvadevahutāśanau sarvadevahutāśanāḥ
Accusativesarvadevahutāśanam sarvadevahutāśanau sarvadevahutāśanān
Instrumentalsarvadevahutāśanena sarvadevahutāśanābhyām sarvadevahutāśanaiḥ sarvadevahutāśanebhiḥ
Dativesarvadevahutāśanāya sarvadevahutāśanābhyām sarvadevahutāśanebhyaḥ
Ablativesarvadevahutāśanāt sarvadevahutāśanābhyām sarvadevahutāśanebhyaḥ
Genitivesarvadevahutāśanasya sarvadevahutāśanayoḥ sarvadevahutāśanānām
Locativesarvadevahutāśane sarvadevahutāśanayoḥ sarvadevahutāśaneṣu

Compound sarvadevahutāśana -

Adverb -sarvadevahutāśanam -sarvadevahutāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria