Declension table of ?sarvadevātmaka

Deva

MasculineSingularDualPlural
Nominativesarvadevātmakaḥ sarvadevātmakau sarvadevātmakāḥ
Vocativesarvadevātmaka sarvadevātmakau sarvadevātmakāḥ
Accusativesarvadevātmakam sarvadevātmakau sarvadevātmakān
Instrumentalsarvadevātmakena sarvadevātmakābhyām sarvadevātmakaiḥ sarvadevātmakebhiḥ
Dativesarvadevātmakāya sarvadevātmakābhyām sarvadevātmakebhyaḥ
Ablativesarvadevātmakāt sarvadevātmakābhyām sarvadevātmakebhyaḥ
Genitivesarvadevātmakasya sarvadevātmakayoḥ sarvadevātmakānām
Locativesarvadevātmake sarvadevātmakayoḥ sarvadevātmakeṣu

Compound sarvadevātmaka -

Adverb -sarvadevātmakam -sarvadevātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria