Declension table of ?sarvadeva

Deva

MasculineSingularDualPlural
Nominativesarvadevaḥ sarvadevau sarvadevāḥ
Vocativesarvadeva sarvadevau sarvadevāḥ
Accusativesarvadevam sarvadevau sarvadevān
Instrumentalsarvadevena sarvadevābhyām sarvadevaiḥ sarvadevebhiḥ
Dativesarvadevāya sarvadevābhyām sarvadevebhyaḥ
Ablativesarvadevāt sarvadevābhyām sarvadevebhyaḥ
Genitivesarvadevasya sarvadevayoḥ sarvadevānām
Locativesarvadeve sarvadevayoḥ sarvadeveṣu

Compound sarvadeva -

Adverb -sarvadevam -sarvadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria