Declension table of ?sarvadarśin

Deva

MasculineSingularDualPlural
Nominativesarvadarśī sarvadarśinau sarvadarśinaḥ
Vocativesarvadarśin sarvadarśinau sarvadarśinaḥ
Accusativesarvadarśinam sarvadarśinau sarvadarśinaḥ
Instrumentalsarvadarśinā sarvadarśibhyām sarvadarśibhiḥ
Dativesarvadarśine sarvadarśibhyām sarvadarśibhyaḥ
Ablativesarvadarśinaḥ sarvadarśibhyām sarvadarśibhyaḥ
Genitivesarvadarśinaḥ sarvadarśinoḥ sarvadarśinām
Locativesarvadarśini sarvadarśinoḥ sarvadarśiṣu

Compound sarvadarśi -

Adverb -sarvadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria