Declension table of ?sarvadaivatyā

Deva

FeminineSingularDualPlural
Nominativesarvadaivatyā sarvadaivatye sarvadaivatyāḥ
Vocativesarvadaivatye sarvadaivatye sarvadaivatyāḥ
Accusativesarvadaivatyām sarvadaivatye sarvadaivatyāḥ
Instrumentalsarvadaivatyayā sarvadaivatyābhyām sarvadaivatyābhiḥ
Dativesarvadaivatyāyai sarvadaivatyābhyām sarvadaivatyābhyaḥ
Ablativesarvadaivatyāyāḥ sarvadaivatyābhyām sarvadaivatyābhyaḥ
Genitivesarvadaivatyāyāḥ sarvadaivatyayoḥ sarvadaivatyānām
Locativesarvadaivatyāyām sarvadaivatyayoḥ sarvadaivatyāsu

Adverb -sarvadaivatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria