Declension table of ?sarvadaivatya

Deva

NeuterSingularDualPlural
Nominativesarvadaivatyam sarvadaivatye sarvadaivatyāni
Vocativesarvadaivatya sarvadaivatye sarvadaivatyāni
Accusativesarvadaivatyam sarvadaivatye sarvadaivatyāni
Instrumentalsarvadaivatyena sarvadaivatyābhyām sarvadaivatyaiḥ
Dativesarvadaivatyāya sarvadaivatyābhyām sarvadaivatyebhyaḥ
Ablativesarvadaivatyāt sarvadaivatyābhyām sarvadaivatyebhyaḥ
Genitivesarvadaivatyasya sarvadaivatyayoḥ sarvadaivatyānām
Locativesarvadaivatye sarvadaivatyayoḥ sarvadaivatyeṣu

Compound sarvadaivatya -

Adverb -sarvadaivatyam -sarvadaivatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria