Declension table of ?sarvadaivatya

Deva

MasculineSingularDualPlural
Nominativesarvadaivatyaḥ sarvadaivatyau sarvadaivatyāḥ
Vocativesarvadaivatya sarvadaivatyau sarvadaivatyāḥ
Accusativesarvadaivatyam sarvadaivatyau sarvadaivatyān
Instrumentalsarvadaivatyena sarvadaivatyābhyām sarvadaivatyaiḥ sarvadaivatyebhiḥ
Dativesarvadaivatyāya sarvadaivatyābhyām sarvadaivatyebhyaḥ
Ablativesarvadaivatyāt sarvadaivatyābhyām sarvadaivatyebhyaḥ
Genitivesarvadaivatyasya sarvadaivatyayoḥ sarvadaivatyānām
Locativesarvadaivatye sarvadaivatyayoḥ sarvadaivatyeṣu

Compound sarvadaivatya -

Adverb -sarvadaivatyam -sarvadaivatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria