Declension table of ?sarvadātṛ

Deva

MasculineSingularDualPlural
Nominativesarvadātā sarvadātārau sarvadātāraḥ
Vocativesarvadātaḥ sarvadātārau sarvadātāraḥ
Accusativesarvadātāram sarvadātārau sarvadātṝn
Instrumentalsarvadātrā sarvadātṛbhyām sarvadātṛbhiḥ
Dativesarvadātre sarvadātṛbhyām sarvadātṛbhyaḥ
Ablativesarvadātuḥ sarvadātṛbhyām sarvadātṛbhyaḥ
Genitivesarvadātuḥ sarvadātroḥ sarvadātṝṇām
Locativesarvadātari sarvadātroḥ sarvadātṛṣu

Compound sarvadātṛ -

Adverb -sarvadātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria