Declension table of ?sarvadānādhikā

Deva

FeminineSingularDualPlural
Nominativesarvadānādhikā sarvadānādhike sarvadānādhikāḥ
Vocativesarvadānādhike sarvadānādhike sarvadānādhikāḥ
Accusativesarvadānādhikām sarvadānādhike sarvadānādhikāḥ
Instrumentalsarvadānādhikayā sarvadānādhikābhyām sarvadānādhikābhiḥ
Dativesarvadānādhikāyai sarvadānādhikābhyām sarvadānādhikābhyaḥ
Ablativesarvadānādhikāyāḥ sarvadānādhikābhyām sarvadānādhikābhyaḥ
Genitivesarvadānādhikāyāḥ sarvadānādhikayoḥ sarvadānādhikānām
Locativesarvadānādhikāyām sarvadānādhikayoḥ sarvadānādhikāsu

Adverb -sarvadānādhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria