Declension table of ?sarvadānādhika

Deva

NeuterSingularDualPlural
Nominativesarvadānādhikam sarvadānādhike sarvadānādhikāni
Vocativesarvadānādhika sarvadānādhike sarvadānādhikāni
Accusativesarvadānādhikam sarvadānādhike sarvadānādhikāni
Instrumentalsarvadānādhikena sarvadānādhikābhyām sarvadānādhikaiḥ
Dativesarvadānādhikāya sarvadānādhikābhyām sarvadānādhikebhyaḥ
Ablativesarvadānādhikāt sarvadānādhikābhyām sarvadānādhikebhyaḥ
Genitivesarvadānādhikasya sarvadānādhikayoḥ sarvadānādhikānām
Locativesarvadānādhike sarvadānādhikayoḥ sarvadānādhikeṣu

Compound sarvadānādhika -

Adverb -sarvadānādhikam -sarvadānādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria