Declension table of ?sarvadānādhika

Deva

MasculineSingularDualPlural
Nominativesarvadānādhikaḥ sarvadānādhikau sarvadānādhikāḥ
Vocativesarvadānādhika sarvadānādhikau sarvadānādhikāḥ
Accusativesarvadānādhikam sarvadānādhikau sarvadānādhikān
Instrumentalsarvadānādhikena sarvadānādhikābhyām sarvadānādhikaiḥ sarvadānādhikebhiḥ
Dativesarvadānādhikāya sarvadānādhikābhyām sarvadānādhikebhyaḥ
Ablativesarvadānādhikāt sarvadānādhikābhyām sarvadānādhikebhyaḥ
Genitivesarvadānādhikasya sarvadānādhikayoḥ sarvadānādhikānām
Locativesarvadānādhike sarvadānādhikayoḥ sarvadānādhikeṣu

Compound sarvadānādhika -

Adverb -sarvadānādhikam -sarvadānādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria