Declension table of sarvadāna

Deva

NeuterSingularDualPlural
Nominativesarvadānam sarvadāne sarvadānāni
Vocativesarvadāna sarvadāne sarvadānāni
Accusativesarvadānam sarvadāne sarvadānāni
Instrumentalsarvadānena sarvadānābhyām sarvadānaiḥ
Dativesarvadānāya sarvadānābhyām sarvadānebhyaḥ
Ablativesarvadānāt sarvadānābhyām sarvadānebhyaḥ
Genitivesarvadānasya sarvadānayoḥ sarvadānānām
Locativesarvadāne sarvadānayoḥ sarvadāneṣu

Compound sarvadāna -

Adverb -sarvadānam -sarvadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria