Declension table of ?sarvadāha

Deva

MasculineSingularDualPlural
Nominativesarvadāhaḥ sarvadāhau sarvadāhāḥ
Vocativesarvadāha sarvadāhau sarvadāhāḥ
Accusativesarvadāham sarvadāhau sarvadāhān
Instrumentalsarvadāhena sarvadāhābhyām sarvadāhaiḥ sarvadāhebhiḥ
Dativesarvadāhāya sarvadāhābhyām sarvadāhebhyaḥ
Ablativesarvadāhāt sarvadāhābhyām sarvadāhebhyaḥ
Genitivesarvadāhasya sarvadāhayoḥ sarvadāhānām
Locativesarvadāhe sarvadāhayoḥ sarvadāheṣu

Compound sarvadāha -

Adverb -sarvadāham -sarvadāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria