Declension table of ?sarvadaṇḍadharā

Deva

FeminineSingularDualPlural
Nominativesarvadaṇḍadharā sarvadaṇḍadhare sarvadaṇḍadharāḥ
Vocativesarvadaṇḍadhare sarvadaṇḍadhare sarvadaṇḍadharāḥ
Accusativesarvadaṇḍadharām sarvadaṇḍadhare sarvadaṇḍadharāḥ
Instrumentalsarvadaṇḍadharayā sarvadaṇḍadharābhyām sarvadaṇḍadharābhiḥ
Dativesarvadaṇḍadharāyai sarvadaṇḍadharābhyām sarvadaṇḍadharābhyaḥ
Ablativesarvadaṇḍadharāyāḥ sarvadaṇḍadharābhyām sarvadaṇḍadharābhyaḥ
Genitivesarvadaṇḍadharāyāḥ sarvadaṇḍadharayoḥ sarvadaṇḍadharāṇām
Locativesarvadaṇḍadharāyām sarvadaṇḍadharayoḥ sarvadaṇḍadharāsu

Adverb -sarvadaṇḍadharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria