Declension table of ?sarvadaṇḍadhara

Deva

NeuterSingularDualPlural
Nominativesarvadaṇḍadharam sarvadaṇḍadhare sarvadaṇḍadharāṇi
Vocativesarvadaṇḍadhara sarvadaṇḍadhare sarvadaṇḍadharāṇi
Accusativesarvadaṇḍadharam sarvadaṇḍadhare sarvadaṇḍadharāṇi
Instrumentalsarvadaṇḍadhareṇa sarvadaṇḍadharābhyām sarvadaṇḍadharaiḥ
Dativesarvadaṇḍadharāya sarvadaṇḍadharābhyām sarvadaṇḍadharebhyaḥ
Ablativesarvadaṇḍadharāt sarvadaṇḍadharābhyām sarvadaṇḍadharebhyaḥ
Genitivesarvadaṇḍadharasya sarvadaṇḍadharayoḥ sarvadaṇḍadharāṇām
Locativesarvadaṇḍadhare sarvadaṇḍadharayoḥ sarvadaṇḍadhareṣu

Compound sarvadaṇḍadhara -

Adverb -sarvadaṇḍadharam -sarvadaṇḍadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria