Declension table of ?sarvacchandakā

Deva

FeminineSingularDualPlural
Nominativesarvacchandakā sarvacchandake sarvacchandakāḥ
Vocativesarvacchandake sarvacchandake sarvacchandakāḥ
Accusativesarvacchandakām sarvacchandake sarvacchandakāḥ
Instrumentalsarvacchandakayā sarvacchandakābhyām sarvacchandakābhiḥ
Dativesarvacchandakāyai sarvacchandakābhyām sarvacchandakābhyaḥ
Ablativesarvacchandakāyāḥ sarvacchandakābhyām sarvacchandakābhyaḥ
Genitivesarvacchandakāyāḥ sarvacchandakayoḥ sarvacchandakānām
Locativesarvacchandakāyām sarvacchandakayoḥ sarvacchandakāsu

Adverb -sarvacchandakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria