Declension table of ?sarvacchandaka

Deva

NeuterSingularDualPlural
Nominativesarvacchandakam sarvacchandake sarvacchandakāni
Vocativesarvacchandaka sarvacchandake sarvacchandakāni
Accusativesarvacchandakam sarvacchandake sarvacchandakāni
Instrumentalsarvacchandakena sarvacchandakābhyām sarvacchandakaiḥ
Dativesarvacchandakāya sarvacchandakābhyām sarvacchandakebhyaḥ
Ablativesarvacchandakāt sarvacchandakābhyām sarvacchandakebhyaḥ
Genitivesarvacchandakasya sarvacchandakayoḥ sarvacchandakānām
Locativesarvacchandake sarvacchandakayoḥ sarvacchandakeṣu

Compound sarvacchandaka -

Adverb -sarvacchandakam -sarvacchandakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria