Declension table of ?sarvacchandaka

Deva

MasculineSingularDualPlural
Nominativesarvacchandakaḥ sarvacchandakau sarvacchandakāḥ
Vocativesarvacchandaka sarvacchandakau sarvacchandakāḥ
Accusativesarvacchandakam sarvacchandakau sarvacchandakān
Instrumentalsarvacchandakena sarvacchandakābhyām sarvacchandakaiḥ sarvacchandakebhiḥ
Dativesarvacchandakāya sarvacchandakābhyām sarvacchandakebhyaḥ
Ablativesarvacchandakāt sarvacchandakābhyām sarvacchandakebhyaḥ
Genitivesarvacchandakasya sarvacchandakayoḥ sarvacchandakānām
Locativesarvacchandake sarvacchandakayoḥ sarvacchandakeṣu

Compound sarvacchandaka -

Adverb -sarvacchandakam -sarvacchandakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria