Declension table of ?sarvacaṇḍālā

Deva

FeminineSingularDualPlural
Nominativesarvacaṇḍālā sarvacaṇḍāle sarvacaṇḍālāḥ
Vocativesarvacaṇḍāle sarvacaṇḍāle sarvacaṇḍālāḥ
Accusativesarvacaṇḍālām sarvacaṇḍāle sarvacaṇḍālāḥ
Instrumentalsarvacaṇḍālayā sarvacaṇḍālābhyām sarvacaṇḍālābhiḥ
Dativesarvacaṇḍālāyai sarvacaṇḍālābhyām sarvacaṇḍālābhyaḥ
Ablativesarvacaṇḍālāyāḥ sarvacaṇḍālābhyām sarvacaṇḍālābhyaḥ
Genitivesarvacaṇḍālāyāḥ sarvacaṇḍālayoḥ sarvacaṇḍālānām
Locativesarvacaṇḍālāyām sarvacaṇḍālayoḥ sarvacaṇḍālāsu

Adverb -sarvacaṇḍālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria