Declension table of ?sarvabuddhavijayāvatāra

Deva

MasculineSingularDualPlural
Nominativesarvabuddhavijayāvatāraḥ sarvabuddhavijayāvatārau sarvabuddhavijayāvatārāḥ
Vocativesarvabuddhavijayāvatāra sarvabuddhavijayāvatārau sarvabuddhavijayāvatārāḥ
Accusativesarvabuddhavijayāvatāram sarvabuddhavijayāvatārau sarvabuddhavijayāvatārān
Instrumentalsarvabuddhavijayāvatāreṇa sarvabuddhavijayāvatārābhyām sarvabuddhavijayāvatāraiḥ sarvabuddhavijayāvatārebhiḥ
Dativesarvabuddhavijayāvatārāya sarvabuddhavijayāvatārābhyām sarvabuddhavijayāvatārebhyaḥ
Ablativesarvabuddhavijayāvatārāt sarvabuddhavijayāvatārābhyām sarvabuddhavijayāvatārebhyaḥ
Genitivesarvabuddhavijayāvatārasya sarvabuddhavijayāvatārayoḥ sarvabuddhavijayāvatārāṇām
Locativesarvabuddhavijayāvatāre sarvabuddhavijayāvatārayoḥ sarvabuddhavijayāvatāreṣu

Compound sarvabuddhavijayāvatāra -

Adverb -sarvabuddhavijayāvatāram -sarvabuddhavijayāvatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria