Declension table of ?sarvabuddhasandarśana

Deva

MasculineSingularDualPlural
Nominativesarvabuddhasandarśanaḥ sarvabuddhasandarśanau sarvabuddhasandarśanāḥ
Vocativesarvabuddhasandarśana sarvabuddhasandarśanau sarvabuddhasandarśanāḥ
Accusativesarvabuddhasandarśanam sarvabuddhasandarśanau sarvabuddhasandarśanān
Instrumentalsarvabuddhasandarśanena sarvabuddhasandarśanābhyām sarvabuddhasandarśanaiḥ sarvabuddhasandarśanebhiḥ
Dativesarvabuddhasandarśanāya sarvabuddhasandarśanābhyām sarvabuddhasandarśanebhyaḥ
Ablativesarvabuddhasandarśanāt sarvabuddhasandarśanābhyām sarvabuddhasandarśanebhyaḥ
Genitivesarvabuddhasandarśanasya sarvabuddhasandarśanayoḥ sarvabuddhasandarśanānām
Locativesarvabuddhasandarśane sarvabuddhasandarśanayoḥ sarvabuddhasandarśaneṣu

Compound sarvabuddhasandarśana -

Adverb -sarvabuddhasandarśanam -sarvabuddhasandarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria