Declension table of ?sarvabījinī

Deva

FeminineSingularDualPlural
Nominativesarvabījinī sarvabījinyau sarvabījinyaḥ
Vocativesarvabījini sarvabījinyau sarvabījinyaḥ
Accusativesarvabījinīm sarvabījinyau sarvabījinīḥ
Instrumentalsarvabījinyā sarvabījinībhyām sarvabījinībhiḥ
Dativesarvabījinyai sarvabījinībhyām sarvabījinībhyaḥ
Ablativesarvabījinyāḥ sarvabījinībhyām sarvabījinībhyaḥ
Genitivesarvabījinyāḥ sarvabījinyoḥ sarvabījinīnām
Locativesarvabījinyām sarvabījinyoḥ sarvabījinīṣu

Compound sarvabījini - sarvabījinī -

Adverb -sarvabījini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria