Declension table of ?sarvabījin

Deva

NeuterSingularDualPlural
Nominativesarvabīji sarvabījinī sarvabījīni
Vocativesarvabījin sarvabīji sarvabījinī sarvabījīni
Accusativesarvabīji sarvabījinī sarvabījīni
Instrumentalsarvabījinā sarvabījibhyām sarvabījibhiḥ
Dativesarvabījine sarvabījibhyām sarvabījibhyaḥ
Ablativesarvabījinaḥ sarvabījibhyām sarvabījibhyaḥ
Genitivesarvabījinaḥ sarvabījinoḥ sarvabījinām
Locativesarvabījini sarvabījinoḥ sarvabījiṣu

Compound sarvabīji -

Adverb -sarvabīji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria