Declension table of ?sarvabījin

Deva

MasculineSingularDualPlural
Nominativesarvabījī sarvabījinau sarvabījinaḥ
Vocativesarvabījin sarvabījinau sarvabījinaḥ
Accusativesarvabījinam sarvabījinau sarvabījinaḥ
Instrumentalsarvabījinā sarvabījibhyām sarvabījibhiḥ
Dativesarvabījine sarvabījibhyām sarvabījibhyaḥ
Ablativesarvabījinaḥ sarvabījibhyām sarvabījibhyaḥ
Genitivesarvabījinaḥ sarvabījinoḥ sarvabījinām
Locativesarvabījini sarvabījinoḥ sarvabījiṣu

Compound sarvabīji -

Adverb -sarvabīji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria