Declension table of ?sarvabīja

Deva

NeuterSingularDualPlural
Nominativesarvabījam sarvabīje sarvabījāni
Vocativesarvabīja sarvabīje sarvabījāni
Accusativesarvabījam sarvabīje sarvabījāni
Instrumentalsarvabījena sarvabījābhyām sarvabījaiḥ
Dativesarvabījāya sarvabījābhyām sarvabījebhyaḥ
Ablativesarvabījāt sarvabījābhyām sarvabījebhyaḥ
Genitivesarvabījasya sarvabījayoḥ sarvabījānām
Locativesarvabīje sarvabījayoḥ sarvabījeṣu

Compound sarvabīja -

Adverb -sarvabījam -sarvabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria