Declension table of ?sarvabhūtepsitā

Deva

FeminineSingularDualPlural
Nominativesarvabhūtepsitā sarvabhūtepsite sarvabhūtepsitāḥ
Vocativesarvabhūtepsite sarvabhūtepsite sarvabhūtepsitāḥ
Accusativesarvabhūtepsitām sarvabhūtepsite sarvabhūtepsitāḥ
Instrumentalsarvabhūtepsitayā sarvabhūtepsitābhyām sarvabhūtepsitābhiḥ
Dativesarvabhūtepsitāyai sarvabhūtepsitābhyām sarvabhūtepsitābhyaḥ
Ablativesarvabhūtepsitāyāḥ sarvabhūtepsitābhyām sarvabhūtepsitābhyaḥ
Genitivesarvabhūtepsitāyāḥ sarvabhūtepsitayoḥ sarvabhūtepsitānām
Locativesarvabhūtepsitāyām sarvabhūtepsitayoḥ sarvabhūtepsitāsu

Adverb -sarvabhūtepsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria