Declension table of ?sarvabhūtepsita

Deva

NeuterSingularDualPlural
Nominativesarvabhūtepsitam sarvabhūtepsite sarvabhūtepsitāni
Vocativesarvabhūtepsita sarvabhūtepsite sarvabhūtepsitāni
Accusativesarvabhūtepsitam sarvabhūtepsite sarvabhūtepsitāni
Instrumentalsarvabhūtepsitena sarvabhūtepsitābhyām sarvabhūtepsitaiḥ
Dativesarvabhūtepsitāya sarvabhūtepsitābhyām sarvabhūtepsitebhyaḥ
Ablativesarvabhūtepsitāt sarvabhūtepsitābhyām sarvabhūtepsitebhyaḥ
Genitivesarvabhūtepsitasya sarvabhūtepsitayoḥ sarvabhūtepsitānām
Locativesarvabhūtepsite sarvabhūtepsitayoḥ sarvabhūtepsiteṣu

Compound sarvabhūtepsita -

Adverb -sarvabhūtepsitam -sarvabhūtepsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria