Declension table of ?sarvabhūtepsita

Deva

MasculineSingularDualPlural
Nominativesarvabhūtepsitaḥ sarvabhūtepsitau sarvabhūtepsitāḥ
Vocativesarvabhūtepsita sarvabhūtepsitau sarvabhūtepsitāḥ
Accusativesarvabhūtepsitam sarvabhūtepsitau sarvabhūtepsitān
Instrumentalsarvabhūtepsitena sarvabhūtepsitābhyām sarvabhūtepsitaiḥ sarvabhūtepsitebhiḥ
Dativesarvabhūtepsitāya sarvabhūtepsitābhyām sarvabhūtepsitebhyaḥ
Ablativesarvabhūtepsitāt sarvabhūtepsitābhyām sarvabhūtepsitebhyaḥ
Genitivesarvabhūtepsitasya sarvabhūtepsitayoḥ sarvabhūtepsitānām
Locativesarvabhūtepsite sarvabhūtepsitayoḥ sarvabhūtepsiteṣu

Compound sarvabhūtepsita -

Adverb -sarvabhūtepsitam -sarvabhūtepsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria