Declension table of ?sarvabhūtasthitā

Deva

FeminineSingularDualPlural
Nominativesarvabhūtasthitā sarvabhūtasthite sarvabhūtasthitāḥ
Vocativesarvabhūtasthite sarvabhūtasthite sarvabhūtasthitāḥ
Accusativesarvabhūtasthitām sarvabhūtasthite sarvabhūtasthitāḥ
Instrumentalsarvabhūtasthitayā sarvabhūtasthitābhyām sarvabhūtasthitābhiḥ
Dativesarvabhūtasthitāyai sarvabhūtasthitābhyām sarvabhūtasthitābhyaḥ
Ablativesarvabhūtasthitāyāḥ sarvabhūtasthitābhyām sarvabhūtasthitābhyaḥ
Genitivesarvabhūtasthitāyāḥ sarvabhūtasthitayoḥ sarvabhūtasthitānām
Locativesarvabhūtasthitāyām sarvabhūtasthitayoḥ sarvabhūtasthitāsu

Adverb -sarvabhūtasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria