Declension table of ?sarvabhūtasthita

Deva

MasculineSingularDualPlural
Nominativesarvabhūtasthitaḥ sarvabhūtasthitau sarvabhūtasthitāḥ
Vocativesarvabhūtasthita sarvabhūtasthitau sarvabhūtasthitāḥ
Accusativesarvabhūtasthitam sarvabhūtasthitau sarvabhūtasthitān
Instrumentalsarvabhūtasthitena sarvabhūtasthitābhyām sarvabhūtasthitaiḥ sarvabhūtasthitebhiḥ
Dativesarvabhūtasthitāya sarvabhūtasthitābhyām sarvabhūtasthitebhyaḥ
Ablativesarvabhūtasthitāt sarvabhūtasthitābhyām sarvabhūtasthitebhyaḥ
Genitivesarvabhūtasthitasya sarvabhūtasthitayoḥ sarvabhūtasthitānām
Locativesarvabhūtasthite sarvabhūtasthitayoḥ sarvabhūtasthiteṣu

Compound sarvabhūtasthita -

Adverb -sarvabhūtasthitam -sarvabhūtasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria