Declension table of ?sarvabhūtastha

Deva

MasculineSingularDualPlural
Nominativesarvabhūtasthaḥ sarvabhūtasthau sarvabhūtasthāḥ
Vocativesarvabhūtastha sarvabhūtasthau sarvabhūtasthāḥ
Accusativesarvabhūtastham sarvabhūtasthau sarvabhūtasthān
Instrumentalsarvabhūtasthena sarvabhūtasthābhyām sarvabhūtasthaiḥ sarvabhūtasthebhiḥ
Dativesarvabhūtasthāya sarvabhūtasthābhyām sarvabhūtasthebhyaḥ
Ablativesarvabhūtasthāt sarvabhūtasthābhyām sarvabhūtasthebhyaḥ
Genitivesarvabhūtasthasya sarvabhūtasthayoḥ sarvabhūtasthānām
Locativesarvabhūtasthe sarvabhūtasthayoḥ sarvabhūtastheṣu

Compound sarvabhūtastha -

Adverb -sarvabhūtastham -sarvabhūtasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria