Declension table of ?sarvabhūtarutagrahaṇī

Deva

FeminineSingularDualPlural
Nominativesarvabhūtarutagrahaṇī sarvabhūtarutagrahaṇyau sarvabhūtarutagrahaṇyaḥ
Vocativesarvabhūtarutagrahaṇi sarvabhūtarutagrahaṇyau sarvabhūtarutagrahaṇyaḥ
Accusativesarvabhūtarutagrahaṇīm sarvabhūtarutagrahaṇyau sarvabhūtarutagrahaṇīḥ
Instrumentalsarvabhūtarutagrahaṇyā sarvabhūtarutagrahaṇībhyām sarvabhūtarutagrahaṇībhiḥ
Dativesarvabhūtarutagrahaṇyai sarvabhūtarutagrahaṇībhyām sarvabhūtarutagrahaṇībhyaḥ
Ablativesarvabhūtarutagrahaṇyāḥ sarvabhūtarutagrahaṇībhyām sarvabhūtarutagrahaṇībhyaḥ
Genitivesarvabhūtarutagrahaṇyāḥ sarvabhūtarutagrahaṇyoḥ sarvabhūtarutagrahaṇīnām
Locativesarvabhūtarutagrahaṇyām sarvabhūtarutagrahaṇyoḥ sarvabhūtarutagrahaṇīṣu

Compound sarvabhūtarutagrahaṇi - sarvabhūtarutagrahaṇī -

Adverb -sarvabhūtarutagrahaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria