Declension table of ?sarvabhūtamayī

Deva

FeminineSingularDualPlural
Nominativesarvabhūtamayī sarvabhūtamayyau sarvabhūtamayyaḥ
Vocativesarvabhūtamayi sarvabhūtamayyau sarvabhūtamayyaḥ
Accusativesarvabhūtamayīm sarvabhūtamayyau sarvabhūtamayīḥ
Instrumentalsarvabhūtamayyā sarvabhūtamayībhyām sarvabhūtamayībhiḥ
Dativesarvabhūtamayyai sarvabhūtamayībhyām sarvabhūtamayībhyaḥ
Ablativesarvabhūtamayyāḥ sarvabhūtamayībhyām sarvabhūtamayībhyaḥ
Genitivesarvabhūtamayyāḥ sarvabhūtamayyoḥ sarvabhūtamayīnām
Locativesarvabhūtamayyām sarvabhūtamayyoḥ sarvabhūtamayīṣu

Compound sarvabhūtamayi - sarvabhūtamayī -

Adverb -sarvabhūtamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria