Declension table of ?sarvabhūtakṛtā

Deva

FeminineSingularDualPlural
Nominativesarvabhūtakṛtā sarvabhūtakṛte sarvabhūtakṛtāḥ
Vocativesarvabhūtakṛte sarvabhūtakṛte sarvabhūtakṛtāḥ
Accusativesarvabhūtakṛtām sarvabhūtakṛte sarvabhūtakṛtāḥ
Instrumentalsarvabhūtakṛtayā sarvabhūtakṛtābhyām sarvabhūtakṛtābhiḥ
Dativesarvabhūtakṛtāyai sarvabhūtakṛtābhyām sarvabhūtakṛtābhyaḥ
Ablativesarvabhūtakṛtāyāḥ sarvabhūtakṛtābhyām sarvabhūtakṛtābhyaḥ
Genitivesarvabhūtakṛtāyāḥ sarvabhūtakṛtayoḥ sarvabhūtakṛtānām
Locativesarvabhūtakṛtāyām sarvabhūtakṛtayoḥ sarvabhūtakṛtāsu

Adverb -sarvabhūtakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria