Declension table of ?sarvabhūtakṛt

Deva

MasculineSingularDualPlural
Nominativesarvabhūtakṛt sarvabhūtakṛtau sarvabhūtakṛtaḥ
Vocativesarvabhūtakṛt sarvabhūtakṛtau sarvabhūtakṛtaḥ
Accusativesarvabhūtakṛtam sarvabhūtakṛtau sarvabhūtakṛtaḥ
Instrumentalsarvabhūtakṛtā sarvabhūtakṛdbhyām sarvabhūtakṛdbhiḥ
Dativesarvabhūtakṛte sarvabhūtakṛdbhyām sarvabhūtakṛdbhyaḥ
Ablativesarvabhūtakṛtaḥ sarvabhūtakṛdbhyām sarvabhūtakṛdbhyaḥ
Genitivesarvabhūtakṛtaḥ sarvabhūtakṛtoḥ sarvabhūtakṛtām
Locativesarvabhūtakṛti sarvabhūtakṛtoḥ sarvabhūtakṛtsu

Compound sarvabhūtakṛt -

Adverb -sarvabhūtakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria