Declension table of sarvabhūtahitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sarvabhūtahitā | sarvabhūtahite | sarvabhūtahitāḥ |
Vocative | sarvabhūtahite | sarvabhūtahite | sarvabhūtahitāḥ |
Accusative | sarvabhūtahitām | sarvabhūtahite | sarvabhūtahitāḥ |
Instrumental | sarvabhūtahitayā | sarvabhūtahitābhyām | sarvabhūtahitābhiḥ |
Dative | sarvabhūtahitāyai | sarvabhūtahitābhyām | sarvabhūtahitābhyaḥ |
Ablative | sarvabhūtahitāyāḥ | sarvabhūtahitābhyām | sarvabhūtahitābhyaḥ |
Genitive | sarvabhūtahitāyāḥ | sarvabhūtahitayoḥ | sarvabhūtahitānām |
Locative | sarvabhūtahitāyām | sarvabhūtahitayoḥ | sarvabhūtahitāsu |