Declension table of ?sarvabhūtahitā

Deva

FeminineSingularDualPlural
Nominativesarvabhūtahitā sarvabhūtahite sarvabhūtahitāḥ
Vocativesarvabhūtahite sarvabhūtahite sarvabhūtahitāḥ
Accusativesarvabhūtahitām sarvabhūtahite sarvabhūtahitāḥ
Instrumentalsarvabhūtahitayā sarvabhūtahitābhyām sarvabhūtahitābhiḥ
Dativesarvabhūtahitāyai sarvabhūtahitābhyām sarvabhūtahitābhyaḥ
Ablativesarvabhūtahitāyāḥ sarvabhūtahitābhyām sarvabhūtahitābhyaḥ
Genitivesarvabhūtahitāyāḥ sarvabhūtahitayoḥ sarvabhūtahitānām
Locativesarvabhūtahitāyām sarvabhūtahitayoḥ sarvabhūtahitāsu

Adverb -sarvabhūtahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria