Declension table of ?sarvabhūtahita

Deva

MasculineSingularDualPlural
Nominativesarvabhūtahitaḥ sarvabhūtahitau sarvabhūtahitāḥ
Vocativesarvabhūtahita sarvabhūtahitau sarvabhūtahitāḥ
Accusativesarvabhūtahitam sarvabhūtahitau sarvabhūtahitān
Instrumentalsarvabhūtahitena sarvabhūtahitābhyām sarvabhūtahitaiḥ sarvabhūtahitebhiḥ
Dativesarvabhūtahitāya sarvabhūtahitābhyām sarvabhūtahitebhyaḥ
Ablativesarvabhūtahitāt sarvabhūtahitābhyām sarvabhūtahitebhyaḥ
Genitivesarvabhūtahitasya sarvabhūtahitayoḥ sarvabhūtahitānām
Locativesarvabhūtahite sarvabhūtahitayoḥ sarvabhūtahiteṣu

Compound sarvabhūtahita -

Adverb -sarvabhūtahitam -sarvabhūtahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria