Declension table of ?sarvabhūtahara

Deva

MasculineSingularDualPlural
Nominativesarvabhūtaharaḥ sarvabhūtaharau sarvabhūtaharāḥ
Vocativesarvabhūtahara sarvabhūtaharau sarvabhūtaharāḥ
Accusativesarvabhūtaharam sarvabhūtaharau sarvabhūtaharān
Instrumentalsarvabhūtahareṇa sarvabhūtaharābhyām sarvabhūtaharaiḥ sarvabhūtaharebhiḥ
Dativesarvabhūtaharāya sarvabhūtaharābhyām sarvabhūtaharebhyaḥ
Ablativesarvabhūtaharāt sarvabhūtaharābhyām sarvabhūtaharebhyaḥ
Genitivesarvabhūtaharasya sarvabhūtaharayoḥ sarvabhūtaharāṇām
Locativesarvabhūtahare sarvabhūtaharayoḥ sarvabhūtahareṣu

Compound sarvabhūtahara -

Adverb -sarvabhūtaharam -sarvabhūtaharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria