Declension table of ?sarvabhūtaguhāśayā

Deva

FeminineSingularDualPlural
Nominativesarvabhūtaguhāśayā sarvabhūtaguhāśaye sarvabhūtaguhāśayāḥ
Vocativesarvabhūtaguhāśaye sarvabhūtaguhāśaye sarvabhūtaguhāśayāḥ
Accusativesarvabhūtaguhāśayām sarvabhūtaguhāśaye sarvabhūtaguhāśayāḥ
Instrumentalsarvabhūtaguhāśayayā sarvabhūtaguhāśayābhyām sarvabhūtaguhāśayābhiḥ
Dativesarvabhūtaguhāśayāyai sarvabhūtaguhāśayābhyām sarvabhūtaguhāśayābhyaḥ
Ablativesarvabhūtaguhāśayāyāḥ sarvabhūtaguhāśayābhyām sarvabhūtaguhāśayābhyaḥ
Genitivesarvabhūtaguhāśayāyāḥ sarvabhūtaguhāśayayoḥ sarvabhūtaguhāśayānām
Locativesarvabhūtaguhāśayāyām sarvabhūtaguhāśayayoḥ sarvabhūtaguhāśayāsu

Adverb -sarvabhūtaguhāśayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria