Declension table of ?sarvabhūtaguhāśaya

Deva

MasculineSingularDualPlural
Nominativesarvabhūtaguhāśayaḥ sarvabhūtaguhāśayau sarvabhūtaguhāśayāḥ
Vocativesarvabhūtaguhāśaya sarvabhūtaguhāśayau sarvabhūtaguhāśayāḥ
Accusativesarvabhūtaguhāśayam sarvabhūtaguhāśayau sarvabhūtaguhāśayān
Instrumentalsarvabhūtaguhāśayena sarvabhūtaguhāśayābhyām sarvabhūtaguhāśayaiḥ sarvabhūtaguhāśayebhiḥ
Dativesarvabhūtaguhāśayāya sarvabhūtaguhāśayābhyām sarvabhūtaguhāśayebhyaḥ
Ablativesarvabhūtaguhāśayāt sarvabhūtaguhāśayābhyām sarvabhūtaguhāśayebhyaḥ
Genitivesarvabhūtaguhāśayasya sarvabhūtaguhāśayayoḥ sarvabhūtaguhāśayānām
Locativesarvabhūtaguhāśaye sarvabhūtaguhāśayayoḥ sarvabhūtaguhāśayeṣu

Compound sarvabhūtaguhāśaya -

Adverb -sarvabhūtaguhāśayam -sarvabhūtaguhāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria