Declension table of ?sarvabhūtadamanā

Deva

FeminineSingularDualPlural
Nominativesarvabhūtadamanā sarvabhūtadamane sarvabhūtadamanāḥ
Vocativesarvabhūtadamane sarvabhūtadamane sarvabhūtadamanāḥ
Accusativesarvabhūtadamanām sarvabhūtadamane sarvabhūtadamanāḥ
Instrumentalsarvabhūtadamanayā sarvabhūtadamanābhyām sarvabhūtadamanābhiḥ
Dativesarvabhūtadamanāyai sarvabhūtadamanābhyām sarvabhūtadamanābhyaḥ
Ablativesarvabhūtadamanāyāḥ sarvabhūtadamanābhyām sarvabhūtadamanābhyaḥ
Genitivesarvabhūtadamanāyāḥ sarvabhūtadamanayoḥ sarvabhūtadamanānām
Locativesarvabhūtadamanāyām sarvabhūtadamanayoḥ sarvabhūtadamanāsu

Adverb -sarvabhūtadamanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria