Declension table of ?sarvabhūtadamana

Deva

NeuterSingularDualPlural
Nominativesarvabhūtadamanam sarvabhūtadamane sarvabhūtadamanāni
Vocativesarvabhūtadamana sarvabhūtadamane sarvabhūtadamanāni
Accusativesarvabhūtadamanam sarvabhūtadamane sarvabhūtadamanāni
Instrumentalsarvabhūtadamanena sarvabhūtadamanābhyām sarvabhūtadamanaiḥ
Dativesarvabhūtadamanāya sarvabhūtadamanābhyām sarvabhūtadamanebhyaḥ
Ablativesarvabhūtadamanāt sarvabhūtadamanābhyām sarvabhūtadamanebhyaḥ
Genitivesarvabhūtadamanasya sarvabhūtadamanayoḥ sarvabhūtadamanānām
Locativesarvabhūtadamane sarvabhūtadamanayoḥ sarvabhūtadamaneṣu

Compound sarvabhūtadamana -

Adverb -sarvabhūtadamanam -sarvabhūtadamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria