Declension table of ?sarvabhūtadamana

Deva

MasculineSingularDualPlural
Nominativesarvabhūtadamanaḥ sarvabhūtadamanau sarvabhūtadamanāḥ
Vocativesarvabhūtadamana sarvabhūtadamanau sarvabhūtadamanāḥ
Accusativesarvabhūtadamanam sarvabhūtadamanau sarvabhūtadamanān
Instrumentalsarvabhūtadamanena sarvabhūtadamanābhyām sarvabhūtadamanaiḥ sarvabhūtadamanebhiḥ
Dativesarvabhūtadamanāya sarvabhūtadamanābhyām sarvabhūtadamanebhyaḥ
Ablativesarvabhūtadamanāt sarvabhūtadamanābhyām sarvabhūtadamanebhyaḥ
Genitivesarvabhūtadamanasya sarvabhūtadamanayoḥ sarvabhūtadamanānām
Locativesarvabhūtadamane sarvabhūtadamanayoḥ sarvabhūtadamaneṣu

Compound sarvabhūtadamana -

Adverb -sarvabhūtadamanam -sarvabhūtadamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria