Declension table of ?sarvabhūtātmanā

Deva

FeminineSingularDualPlural
Nominativesarvabhūtātmanā sarvabhūtātmane sarvabhūtātmanāḥ
Vocativesarvabhūtātmane sarvabhūtātmane sarvabhūtātmanāḥ
Accusativesarvabhūtātmanām sarvabhūtātmane sarvabhūtātmanāḥ
Instrumentalsarvabhūtātmanayā sarvabhūtātmanābhyām sarvabhūtātmanābhiḥ
Dativesarvabhūtātmanāyai sarvabhūtātmanābhyām sarvabhūtātmanābhyaḥ
Ablativesarvabhūtātmanāyāḥ sarvabhūtātmanābhyām sarvabhūtātmanābhyaḥ
Genitivesarvabhūtātmanāyāḥ sarvabhūtātmanayoḥ sarvabhūtātmanānām
Locativesarvabhūtātmanāyām sarvabhūtātmanayoḥ sarvabhūtātmanāsu

Adverb -sarvabhūtātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria