Declension table of ?sarvabhūtātmamedhas

Deva

NeuterSingularDualPlural
Nominativesarvabhūtātmamedhaḥ sarvabhūtātmamedhasī sarvabhūtātmamedhāṃsi
Vocativesarvabhūtātmamedhaḥ sarvabhūtātmamedhasī sarvabhūtātmamedhāṃsi
Accusativesarvabhūtātmamedhaḥ sarvabhūtātmamedhasī sarvabhūtātmamedhāṃsi
Instrumentalsarvabhūtātmamedhasā sarvabhūtātmamedhobhyām sarvabhūtātmamedhobhiḥ
Dativesarvabhūtātmamedhase sarvabhūtātmamedhobhyām sarvabhūtātmamedhobhyaḥ
Ablativesarvabhūtātmamedhasaḥ sarvabhūtātmamedhobhyām sarvabhūtātmamedhobhyaḥ
Genitivesarvabhūtātmamedhasaḥ sarvabhūtātmamedhasoḥ sarvabhūtātmamedhasām
Locativesarvabhūtātmamedhasi sarvabhūtātmamedhasoḥ sarvabhūtātmamedhaḥsu

Compound sarvabhūtātmamedhas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria